वांछित मन्त्र चुनें

स॒त्यं त्वे॒षा अम॑वन्तो॒ धन्व॑ञ्चि॒दा रु॒द्रिया॑सः । मिहं॑ कृण्वन्त्यवा॒ताम् ॥

अंग्रेज़ी लिप्यंतरण

satyaṁ tveṣā amavanto dhanvañ cid ā rudriyāsaḥ | mihaṁ kṛṇvanty avātām ||

मन्त्र उच्चारण
पद पाठ

स॒त्यम् । त्वे॒षाः । अम॑वन्तः । धन्व॑म् । चि॒त् । आ । रु॒द्रिया॑सः । मिह॑म् । कृ॒ण्व॒न्ति॒ । अ॒वा॒ताम्॥

ऋग्वेद » मण्डल:1» सूक्त:38» मन्त्र:7 | अष्टक:1» अध्याय:3» वर्ग:16» मन्त्र:2 | मण्डल:1» अनुवाक:8» मन्त्र:7


बार पढ़ा गया

स्वामी दयानन्द सरस्वती

फिर वे कैसे हों, इस विषय का उपदेश अगले मंत्र में किया है।

पदार्थान्वयभाषाः - हे मनुष्यो ! तुम लोग जैसे (धन्वन्) अन्तरिक्ष में (त्वेषाः) बाहर भीतर घिसने से उत्पन्न हुई बिजुली में प्रदीप्त (अमवन्तः) जिन का रोगों और गमनागमन रूप वालों के साथ सम्बन्ध है (रुद्रियासः) प्राणियों के जीने के निमित्त वायु (अवाताम्) हिंसा रहित (मिहम्) सींचनेवाली वृष्टि को (आकृण्वन्ति) अच्छे प्रकार संपादन करते हैं और इन का (सत्यम्) सत्य कर्म है (चित्) वैसे ही सत्य कर्म का अनुष्ठान किया करो ॥७॥
भावार्थभाषाः - मनुष्यों को चाहिये कि जैसे अन्तरिक्ष में रहने तथा सत्यगुण और स्वभाववाले पवन वृष्टि के हेतु हैं वे ही युक्ति से सेवन किये हुए अनुकूल होकर सुख देते और युक्ति रहित सेवन किये प्रतिकूल होकर दुःखदायक होते हैं वैसे युक्ति से धर्मानुकूल कर्मों का सेवन करें ॥७॥
बार पढ़ा गया

स्वामी दयानन्द सरस्वती

(सत्यम्) अविनाशि गमनागमनाख्यं कर्म (त्वेषाः) बाह्याम्यन्तरघर्षणेनोत्पन्नविद्युदग्निना प्रदीप्ताः। (अमवन्तः) अमानां रोगानां गमनागमनबलानां वा संबन्धो विद्यते एषान्ते। अत्र संबंधार्थे मतुम्। अम रोगे। अमगत्यादिषु चेत्यस्माद्हलश्च# इति करणाधिकरणयोर्घञ्। अमन्ति रोगं प्राप्नुवन्ति यद्वाऽमंति गच्छंत्यागच्छन्ति बलयन्ति यैस्तेऽमाः (धन्वन्) धन्वन्यन्तरिक्षे मरुस्थले वा। धन्वेत्यन्तरिक्षनामसु पठितम्। निघं० १।३। पदना० च। निघं०। ४।२। (चित्) उपमार्थे (आ) अभितः (रुद्रियासः) रुद्राणां जीवानामिमे जीवननिमित्ता रुद्रिया वायवः। तस्येदम् +इति शैषिको घः। आज्जसरेसुग् इत्यसुगागमः (मिहम्) मेहति सिंचति यया तां वृष्टिम् (कृण्वन्ति) कुर्वन्ति (अवाताम्) अविद्यमाना वातो यस्यास्ताम् ॥७॥ #[अ० ३।३।१२१।] +[अ० ४।३।१२०।]

अन्वय:

पुनस्ते कीदृशा भवेयुरित्युपदिश्यते।

पदार्थान्वयभाषाः - हे मनुष्या यूयं धन्वन्नन्तरिक्षे त्वेषा अमवन्तो रुद्रियासो मरुतो वर्त्तन्तेऽवातां मिहं वृष्टिमाकृण्वंति तेषां मरुतां सत्यकर्मास्ति चिदिवानुतिष्ठत ॥७॥
भावार्थभाषाः - मनुष्यैर्यथा येन्तरिक्षस्थाःसत्यगुणस्वभावा वायवो वृष्टिहेतवः सन्ति त एव युक्त्या परिचरिता अनुकूला सन्तः सुखयन्ति। अयुक्त्या सेविताः प्रतिकूलाः सन्तश्च दुःखयन्ति तथा युक्त्या धर्माऽनुकूलानि कर्माणि सेव्यानि ॥७॥
बार पढ़ा गया

माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - जसे अंतरिक्षात राहणारे सत्यगुण (अविनाशी गमनागमन) स्वभावाचे वायू वृष्टीचे हेतू आहेत. युक्तीने स्वीकारल्यास तेच अनुकूल बनून सुख देतात व युक्तिरहित अंगीकार केल्यास प्रतिकूल बनून दुःखदायक ठरतात. तसे युक्तीने माणसांनी धर्मानुकूल कर्मांचे सेवन करावे. ॥ ७ ॥